B 368-15 Darśaśrāddhaprayoga

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 368/15
Title: Darśaśrāddhaprayoga
Dimensions: 22.7 x 11 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 1928
Acc No.: NAK 5/2108
Remarks:


Reel No. B 368-15 Inventory No. 16270

Title Darśaśrāddhaprayoga

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.0 x 10.5 cm

Folios 20

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin unde the abbreviation a.śrā. and in the lower right-hand margin under the word rāmaḥ

Date of Copying Saṃ (VS) 1928

Place of Deposit NAK

Accession No. 5/2108

Manuscript Features

On the film card, Accession No. is given 4/2108 in devanagari script.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

atha saṃkalpaārvaṇavidhinā darśaśrāddhaprayogo likhyate || sapiṇḍaśrāddhaśaktāvāha hemādrau samvarttaḥ ||

samagraṃ yastu śaknoti karttuṃ naiveha pārvaṇaṃ ||

api saṃkalpavidhinā kāle tasya vidhīyate ||

pātre bhojyasya cānnasya tyāgaḥ saṃkalpa ucyate ||

āvāhanaṃ svadhā śabdaḥ piṇḍognau karaṇaṃ tathā || 2 ||

vikaraṃ piṇḍadānaṃ ca sāṃkalpe ṣaḍvivarjjayet ||

saṃkalpaṃ tu yadā kuryān na kuryāt pātrapūraṇaṃ || 3 || (fol. 1v1–6)

End

yasya smṛtyā ca nāmoktyā tapoyajñakriyādiṣu ||

nyūnaṃ saṃpūrṇatāṃ yātu sadyo vande tam acyutaṃ ||

oṃ acyutāya namaḥ iti triḥ paṭhet [[|| 1 ||]]

kāyena vācā manasenndriyair vā

buddhyātmanā vānusṛtisvabhāvāt ||

karomi yad yad sakalaṃ parasmai

nārāyaṇāyeti samarpaye tat || || (fol. 19v3–7)

Colophon

iti saṃkalpavidhikṛd darśaśrāddhaprayogavidhiḥ || ||

nimaṃtraṇe pratijñāyām akṣayyāsanayos tathā ||

yeṣu ṣaṣṭhī prayoktavyā śrāddhaprakaraṇe budhaiḥ || 1 ||

anyac ca ||

akṣayyāsanayo[ḥ] ṣaṣṭhī dvitīyāvāhane tathā ||

annadāne caturthīḥ syāc cheṣāḥ saṃbuddhayaḥ smṛtāḥ || 2 ||

ṣaṣṭhīvibhaktir vijñeyā dakṣiṇāyāṃ viśeṣataḥ ||

atrigotraśiroratnamaheśvaravicakṣaṇaḥ || 3 ||

babhūva vibudhānandī nandate nandanapriyaḥ ||

tatpautra paddhatim imām atanod rājaśāsanāt || 4 ||

śubhaṃ bhavatu || || || rāmaḥ || || hariḥ || || kṛṣṇaḥ || || || 1928 bhādra vadi 9 roja 4 śubham (fol. 19v7–20r7)

Microfilm Details

Reel No. B 368/15

Date of Filming 21-11-1972

Exposures 22

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 21-07-2009

Bibliography