B 368-15 Darśaśrāddhaprayoga
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 368/15
Title: Darśaśrāddhaprayoga
Dimensions: 22.7 x 11 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 1928
Acc No.: NAK 5/2108
Remarks:
Reel No. B 368-15 Inventory No. 16270
Title Darśaśrāddhaprayoga
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 22.0 x 10.5 cm
Folios 20
Lines per Folio 7
Foliation figures on the verso, in the upper left-hand margin unde the abbreviation a.śrā. and in the lower right-hand margin under the word rāmaḥ
Date of Copying Saṃ (VS) 1928
Place of Deposit NAK
Accession No. 5/2108
Manuscript Features
On the film card, Accession No. is given 4/2108 in devanagari script.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
atha saṃkalpaārvaṇavidhinā darśaśrāddhaprayogo likhyate || sapiṇḍaśrāddhaśaktāvāha hemādrau samvarttaḥ ||
samagraṃ yastu śaknoti karttuṃ naiveha pārvaṇaṃ ||
api saṃkalpavidhinā kāle tasya vidhīyate ||
pātre bhojyasya cānnasya tyāgaḥ saṃkalpa ucyate ||
āvāhanaṃ svadhā śabdaḥ piṇḍognau karaṇaṃ tathā || 2 ||
vikaraṃ piṇḍadānaṃ ca sāṃkalpe ṣaḍvivarjjayet ||
saṃkalpaṃ tu yadā kuryān na kuryāt pātrapūraṇaṃ || 3 || (fol. 1v1–6)
End
yasya smṛtyā ca nāmoktyā tapoyajñakriyādiṣu ||
nyūnaṃ saṃpūrṇatāṃ yātu sadyo vande tam acyutaṃ ||
oṃ acyutāya namaḥ iti triḥ paṭhet [[|| 1 ||]]
kāyena vācā manasenndriyair vā
buddhyātmanā vānusṛtisvabhāvāt ||
karomi yad yad sakalaṃ parasmai
nārāyaṇāyeti samarpaye tat || || (fol. 19v3–7)
Colophon
iti saṃkalpavidhikṛd darśaśrāddhaprayogavidhiḥ || ||
nimaṃtraṇe pratijñāyām akṣayyāsanayos tathā ||
yeṣu ṣaṣṭhī prayoktavyā śrāddhaprakaraṇe budhaiḥ || 1 ||
anyac ca ||
akṣayyāsanayo[ḥ] ṣaṣṭhī dvitīyāvāhane tathā ||
annadāne caturthīḥ syāc cheṣāḥ saṃbuddhayaḥ smṛtāḥ || 2 ||
ṣaṣṭhīvibhaktir vijñeyā dakṣiṇāyāṃ viśeṣataḥ ||
atrigotraśiroratnamaheśvaravicakṣaṇaḥ || 3 ||
babhūva vibudhānandī nandate nandanapriyaḥ ||
tatpautra paddhatim imām atanod rājaśāsanāt || 4 ||
śubhaṃ bhavatu || || || rāmaḥ || || hariḥ || || kṛṣṇaḥ || || || 1928 bhādra vadi 9 roja 4 śubham (fol. 19v7–20r7)
Microfilm Details
Reel No. B 368/15
Date of Filming 21-11-1972
Exposures 22
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 21-07-2009
Bibliography